रविरुद्रपितामहविष्णुनुतं, हरि-चन्दनकुङ्कुमपङ्कयुतम्।

मुनिवृन्दगणेन्द्रसमानयुतं, तव नौमि सरस्वति पादयुगम्।।

शशि-शुद्ध-सुधा-हिम-धाम-युतं, शरदम्बर-बिम्ब-समान-करम्।

बहुरत्न-मनोहर-कान्ति-युतं, तव नौमि सरस्वति पादयुगम्।।

कनकाब्ज-विभासित-भूति – भवं भव-भाव-विभाषित-भिन्नपदम्।

प्रभु-चित्त-समाहित-साधु-पदं, तव नौमि सरस्वति पादयुगम्।।

भव-सागर-मज्जन-भीति-नुतं, प्रतिपादित-सन्ततिकारमिदम्।

विमलादिक-शुद्ध-विशुद्ध-पदं, तव नौमि सरस्वति पादयुगम्।।

मति-हीन-जनाश्रय-पाद-मिदं, सकलागम-भाषित-भिन्नपदम्।

परिपूरित-विश्व-मनेक-भवं, तव नौमि सरस्वति पादयुगम्।।

परिपूर्ण-मनोरथ-धाम-निधिं, परमार्थ-विचार-विवेक-विधिम्।

सुरमौलि-मणि-द्युति-शुभ्र-करं, विषयादिमहाभयवर्णहरम्।

निजकान्ति-विलेपित-चन्द्रशिवं, तव नौमि सरस्वति पादयुगम्।।

गुण-नैक-कुलस्थिति-भीति-पदं, गुण-गौरव-गर्वित-सत्य-पदम्।

कमलोदर-कोमल-पाद-तलं, तव नौमि सरस्वति पादयुगम्।।