उद्देश्यम्-
पारम्परिकसंस्कृतभाषायाः, साहित्यस्य, सांस्कृतिकविरासतां च संरक्षणं, उन्नतिं, प्रसारणं च पुनः सजीवीकरणं, एकीकरणं च करोति, प्राचीनप्रज्ञायाः, समकालीनसमाजस्य प्रति तस्य प्रासंगिकतायाः च गहनं प्रशंसाम् पोषयति, आईकेएस-मानकानां कृते समर्पिता प्रमुखसंस्था भवितुं।
लक्ष्यम्-
शैक्षणिक-उत्कृष्टता : कठोर-शैक्षणिक-मानकानाम् अभिनव-शिक्षण-पद्धतीनां च प्रवर्धनं कृत्वा पारम्परिक-संस्कृत-सम्बद्धेषु विषयेषु उच्च-गुणवत्ता-शिक्षां प्रदातुं। अनुसन्धानं विकासश्च : भाषाविज्ञानं, दर्शनं, साहित्यं, वेदं, ज्योतिषशास्त्रं, वास्तुशास्त्रं, प्राचीनविज्ञानं च इत्यादिषु संस्कृताध्ययनस्य विविधक्षेत्रेषु विद्वान्संशोधनं प्रोत्साहयितुं समर्थनं च कर्तुं। सांस्कृतिकसंरक्षणम् : संस्कृतस्य समृद्धानां सांस्कृतिकसाहित्यिकपरम्पराणां संरक्षणं प्रवर्धनं च, तेषां निरन्तरसान्दर्भिकता, भविष्यत्पुस्तकानां कृते सुलभता च सुनिश्चित्य। सामुदायिकसङ्गतिः : संस्कृतविरासतां व्यापकतया अवगमनं, प्रशंसा च पोषयित्वा, प्रसारकार्यक्रमैः, संगोष्ठीभिः, सांस्कृतिककार्यक्रमैः च स्थानीयवैश्विकसमुदायैः सह संलग्नतां कर्तुं।
समग्रविकासः छात्राणां बौद्धिक-आध्यात्मिक-नैतिक-विकासस्य पोषणं कर्तुं, तेषां समाजे सकारात्मकं योगदानं दत्तवन्तः सुगोलव्यक्तिः भवितुम् सज्जीकर्तुं।
वैश्विकसहकार्यम् : ज्ञानस्य सांस्कृतिकमूल्यानां च वैश्विकविनिमयस्य प्रवर्धनं कृत्वा राष्ट्रिय-अन्तर्राष्ट्रीय-संस्थाभिः सह सहकार्यं स्थापयितुं, निर्वाहयितुं च।
एतेषु कथनेषु संस्कृतस्य शैक्षणिकसास्कृतिककोणशिलारूपेण व्यापकवृद्धेः स्थायित्वस्य च प्रतिबद्धता प्रतिबिम्बिता अस्ति।
